Isha Upanishad | Vedic Chants, with subtitles (Sacred Chants)

For a change, I am posting my own video content 😊

Content Source: arigelab

Video direct urlhttps://youtu.be/et9_0p7RGEc

Duration: 5 min

Video Intro:

Isha Upanishad | Vedic chants with Sanskrit subtitles (in English script).

Verses in English and Sanskrit script are below.

I have not been able to identify the source of the audio recording, which I had found on the web many years ago. I am using the audio without being able to give credit to the original pandit who chanted these verses.

Subtitles text source credithttps://www.wisdomlib.org

Image: Kinnaur Kailash mountain range, Kalpa, Kinnaur district, Himachal Pradesh (India)

For translation and detailed commentary please visit the link below:

Original article linkhttps://www.wisdomlib.org/hinduism/book/isha-upanishad/d/doc122459.html

Verses (English and Sanskrit):

Atha Isa Vasyo Upansishadha

Om

pūrṇamadaḥ pūrṇamādāya pūrṇāt pūrṇamudacyate

pūrṇasya pūrṇamādāya pūrṇamevāśiṣyate

oṃ śāntiḥ śāntiḥ śāntiḥ |


पूर्णमदः पूर्णमादाय पूर्णात् पूर्णमुदच्यते

पूर्णस्य पूर्णमादाय पूर्णमेवाशिष्यते

ॐ शान्तिः शान्तिः शान्तिः ।


īśāvāsyamidaṃ sarvaṃ yatkiñca jagatyāṃ jagat |

tena tyaktena bhuñjīthā mā gṛdhaḥ kasyasviddhanam ||


ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥


kurvanneveha karmāṇi jijīviṣet sataṃ samāḥ

evaṃ tvayi nānyatheto’sti na karma lipyate nare…


कुर्वन्नेवेह कर्माणि जिजीविषेत् सतं समाः

एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे…


asurya nāma te lokā andhena tamasāvṛtāḥ |

tāṃste pretyābhigacchanti ye ke cātmahano janāḥ ||


असुर्य नाम ते लोका अन्धेन तमसावृताः ।

तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥


anejadekaṃ manaso javīyo nainaddevāpnuvanpūrvamarṣat |

taddhāvato’nyānnatyeti tiṣṭhat tasminnāpo mātariśvā dadhāti ||


अनेजदेकं मनसो जवीयो नैनद्देवाप्नुवन्पूर्वमर्षत् ।

तद्धावतोऽन्यान्नत्येति तिष्ठत् तस्मिन्नापो मातरिश्वा दधाति ॥


tadejati tannaijati taddūre tadvantike |

tadantarasya sarvasya tadu sarvasyāsya bāhyataḥ ||


तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।

तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥


yastu sarvāni bhūtānyātmanyevānupaśyati |

sarvabhūteṣu cātmāna tato na vijugupsate ||


यस्तु सर्वानि भूतान्यात्मन्येवानुपश्यति ।

सर्वभूतेषु चात्मान ततो न विजुगुप्सते ॥


yasminsarvāni bhūtānanyātmaivabhudvijānataḥ |

tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ ||


यस्मिन्सर्वानि भूतानन्यात्मैवभुद्विजानतः ।

तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥


sa paryāgacchukrakāyamavraṇasnāviraṃ śuddhamapāpaviddham |

kavirmanīṣi paribhūḥ svayambhūryathātathyato’rthān

vyadadhācchāśvatībhyaḥ samābhyaḥ ||


स पर्यागच्छुक्रकायमव्रणस्नाविरं शुद्धमपापविद्धम् ।

कविर्मनीषि परिभूः स्वयम्भूर्यथातथ्यतोऽर्थान्

व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥


andhaṃ tamaḥ praviśanti ye’vidyāmupāsate |

tato bhūya iva te tamo ya u vidyāyāṃ ratāḥ ||


अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।

ततो भूय इव ते तमो य उ विद्यायां रताः ॥


anyadevāhurvidyayā anyadāhuravidyayā |

iti śuśruma dhīrāṇāṃ yenastadvicacakṣire ||


अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया ।

इति शुश्रुम धीराणां येनस्तद्विचचक्षिरे ॥


vidyāṃ cāvidyāṃ ca yastadvedobhya saha |

avidyayā mṛtyuṃ tīrtvā’mṛtamaśnute ||


विद्यां चाविद्यां च यस्तद्वेदोभ्य सह ।

अविद्यया मृत्युं तीर्त्वाऽमृतमश्नुते ॥


andhaṃ tamaḥ praviśanti ye’sambhūtimupāsate |

tato bhūya iva te tamo ya u sambhūtyā ratāḥ ||


अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।

ततो भूय इव ते तमो य उ सम्भूत्या रताः ॥


anyadevāhuḥ sambhavādanyadāhurasambhavāt |

iti śuśruma dhīrāṇāṃ ye nastadvicacakṣire ||


अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥


sambhūtiñca vināśañca yastadvedobhyaṃ saha |

vināśena mṛtyuṃ tīrtvā sambhūtyā’mṛtamaśnute ||


सम्भूतिञ्च विनाशञ्च यस्तद्वेदोभ्यं सह ।

विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥


hiraṇmayena pātreṇa satyasyāpihitaṃ mukham |

tattvaṃ pūṣannapāvṛṇu satyadharmāya dṛṣṭaye ||


हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।

तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥


pūṣannekarṣe yamasūrya prājāpatya

vyūha raśmīn samūha |

tejo yatte rūpaṃ kalyāṇatamaṃ tatte paśyāmi

yo’sāvasau puruṣaḥ so’hamasmi ||


पूषन्नेकर्षे यमसूर्य प्राजापत्य

व्यूह रश्मीन् समूह ।

तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि

योऽसावसौ पुरुषः सोऽहमस्मि ॥


vāyuranilamamṛtamathedaṃ bhasmāntaṃ śarīram |

oṃ krato smara kṛtaṃ smara krato smara kṛtaṃ smara ||


वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ।

ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥


agne naya supathā rāye asmān

viśvāni deva vayunāni vidvān |

yuyodhyasmajjuhurāṇameno

bhūyiṣṭhāṃ te namauktiṃ vidhema ||


अग्ने नय सुपथा राये अस्मान्

विश्वानि देव वयुनानि विद्वान् ।

युयोध्यस्मज्जुहुराणमेनो

भूयिष्ठां ते नमउक्तिं विधेम ॥

——————

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *