Sri Shyamala Dandakam – sung by Sulamangalam Sisters (Sanskrit devotional song)

 

Sri Shyamala Dandakam was composed by the great poet Sri Kalidasa.

This version is sung in the South Indian Carnatic music style in traditional ragas by the Sulamangalam Sisters.

℗ 2008 Aditya Music (India) Pvt Ltd

https://youtu.be/91lq3iYsU6s

 

Content Source: Soolamangalam Sisters – Topic

~

dhyānam

māṇikyavīṇām upalālayantīṁ madālasāṁ mañjulavāgvilāsām |
māhēndranīladyuti kōmalāṅgīṁ mātaṅgakanyāṁ manasām smarāmi |

caturbhujē candrakalāvataṁsē kucōnnatē kuṅkumarāga śōṇē |
puṇḍrēkṣu pāśāṅkuśa puṣpabāṇahastē namastē jagadēkamātaḥ |

viniyōgaḥ

mātā marakataśyāmā mātaṅgī madaśālinī |
kuryātkaṭākṣaṁ kalyāṇī kadambavanavāsinī |

stuti

jaya mātaṅgatanayē jaya nīlōtpaladyutē |
jaya saṅgītarasikē jaya līlāśukapriyē |

daṇḍakam

jaya janani sudhā samudrāntarudyan maṇīdvīpa saṁrūḍha bilvāṭavī madhyakalpadrumākalpa kādambakāntāra vāsapriyē kr̥ttivāsapriyē sarvalōkapriyē |

sādarārabdha saṅgīta sambhāvanā sambhramālōla nīpasragābaddhacūlī sanāthatrikē sānumatputrikē |

śēkharībhūta śītāṁśurēkhā mayūkhāvalī baddha susnigdha nīlālakaśrēṇi śr̥ṅgāritē lōkasambhāvitē kāmalīlā dhanussannibha bhrūlatāpuṣpa sandōha sandēha kr̥llōcanē vāksudhāsēcanē cāru gōrōcanā paṅka kēlī lalāmābhirāmē surāmē ramē |

prōllasadvālikā mauktikaśrēṇikā candrikā maṇḍalōdbhāsi gaṇḍasthala nyasta kastūrikāpatrarēkhā samudbhūta saurabhya sambhrānta bhr̥ṅgāṅganā gītasāndrībhavanmandra tantrīsvarē susvarē bhāsvarē | vallakī vādana prakriyā lōla tālīdalābaddhatāṭaṅka bhūṣāviśēṣānvitē siddhasammānitē | divya hālāmadōdvēla hēlālasaccakṣurāndōlana śrīsamākṣipta karṇaika nīlōtpalē pūritāśēṣa lōkābhivāñchā phalē śrīphalē |

svēda bindūllasadphāla lāvaṇya niṣyanda sandōha sandēhakr̥n nāsikāmauktikē sarvaviśvātmikē kālikē | mugdha mandasmitōdāra vaktrasphuratpūga karpūratāmbūla khaṇḍōtkarē jñānamudrākarē sarvasampatkarē padmabhāsvatkarē | kundapuṣpadyuti snigdha dantāvalī nirmalālōla kallōla sammēlana smēraśōṇādharē cāruvīṇādharē pakvabimbādharē | sulalita navayauvanārambha candrōdayōdvēla lāvaṇya dugdhārṇavāvirbhavatkambubimbōka bhr̥tkantharē satkalāmandirē mantharē |

divyaratnaprabhā bandhuracchanna hārādibhūṣā samudyōtamānānavadyāmśu śōbhē śubhē | ratnakēyūra raśmicchaṭā pallava prōllasaddōrlatā rājitē yōgibhiḥ pūjitē | viśvadiṅmaṇḍalavyāpi māṇikyatējaḥ sphuratkaṅkaṇālaṅkr̥tē vibhramālaṅkr̥tē sādhakaiḥ satkr̥tē | vāsarārambha vēlā samujjr̥mbha māṇāravinda pratidvandvipāṇidvayē santatōdyaddayē advayē | divya ratnōrmikā dīdhiti stōma sandhyāyamānāṅgulī pallavōdyannakhēndu prabhāmaṇḍalē sannatākhaṇḍalē citprabhāmaṇḍalē prōllasatkuṇḍalē |

tārakārājinīkāśa hārāvalismēra cārustanābhōga bhārānamanmadhyavallīvalicchēda vīcīsamullāsa sandarśitākāra saundarya ratnākarē vallakībhr̥tkarē kiṅkara śrīkarē | hēmakumbhōpamōttuṅga vakṣōja bhārāvanamrē trilōkāvanamrē |

lasadvr̥tta gambhīra nābhī sarastīra śaivāla śaṅkākara śyāma rōmāvalībhūṣaṇē mañju sambhāṣaṇē, cāru śiñcatkaṭī sūtra nirbhatsitānaṅga līla dhanu śiñjinīḍambarē divyaratnāmbarē |

padmarāgōllasanmēkhalā bhāsvara śrōṇi śōbhā jita svarṇabhūbhr̥ttalē candrikā śītalē | vikasita nava kiṁśukātāmra divyāṁśukacchanna cārūruśōbhā parābhūta sindūra śōṇāyamānā indra mātaṅga hastārgalē vaibhavā nargalē śyāmalē | kōmala snigdha nīlōtpalōtpāditānaṅga tūṇīra śaṅkākarōdāra jaṅghālatē cārulīlāgatē |

namra dikpāla sīmantinī kuntala snigdha nīla prabhā puñca sañjāta durvāṅkurāśaṅka sāraṅga samyōga riṅkhannakhēndūjjvalē prōjjvalē nirmalē | prahva dēvēśa lakṣmīśa bhūtēśa tōyēśa vāgīśa kīnāśa daityēśa yakṣēśa vāyvagni māṇikya sanghr̥ṣṭa kōṭīra bālātapōddāma lākṣārasāruṇya lakṣmīgr̥hitāṅghri padmē supadmē umē |

surucira navaratna pīṭhasthitē susthitē | ratnapadmāsanē ratnasiṁhāsanē śaṅkhapadmadvayōpāśritē viśrutē | tatra vighnēśa durgā vaṭu kṣētrapālairyutē | mattamātaṅga kanyāsamūhānvitē mañjulā mēnakādyaṅganā mānitē bhairavair aṣṭabhirvēṣṭitē |

dēvi vāmādibhiḥ śaktibhiḥ sēvitē | dhātri lakṣmyādi śaktyaṣṭakaiḥ samyutē mātr̥kāmaṇḍalairmaṇḍitē | yakṣa gandharva siddhāṅganā maṇḍalair arcitē | pañcabāṇātmikē pañcabāṇēna ratyā ca sambhāvitē | prītibhājā vasantēna cā ananditē | bhaktibhājaṁ paraṁ śrēyasē kalpasē | yōgināṁ mānasē dyōtasē | chandasāmōjasā bhrājasē | gītavidyā vinōdāti tr̥ṣṇēna kr̥ṣṇēna sampūjyasē | bhaktimaccētasā vēdhasā stūyasē | viśvahr̥dyēna vādyēna vidyādharairgīyasē | śravaṇaharaṇa dakṣiṇakvāṇayā vīṇayā kinnarairgīyasē |

yakṣa gandharva siddhāṅganā maṇḍalair arcyasē | sarvasaubhāgya vāñchāvatībhir vadhūbhi surāṇāṁ samārādhyasē | sarvavidyāviśēṣatmakaṁ cāṭugāthā samuccāraṇām kaṇṭhamūlōllasad varṇarājitrayaṁ kōmalaśyāmalōdāra pakṣadvayaṁ tuṇḍaśōbhātidūrībhavat kiṁśukaṁ taṁ śukaṁ lālayantī parikrīḍasē |

pāṇipadmadvayēnā ākṣamālāmapi sphāṭikīṁ jñānasārātmakaṁ pustakañca aparena aṅkuśaṁ pāśam ābibhratī yēna sañcintyasē chetasa tasya vaktrāntarāt gadyapadyātmikā bhāratī nissarēt | yēna vā yavaka bhakr̥tirbhāvyasē tasya vaśyāha bhavanti stiyaḥ pūruṣāḥ |

yēna vā śātakambadyutir bhāvyasē sōpi lakṣmīsahasraiḥ parikrīḍatē | kinna siddhyēt papupuḥ śyāmalaṁ kōmalaṁ candracūḍānvitaṁ tāvakaṁ dhyāyataḥ | tasya līlā sarōvāridhīḥ tasya kēlīvanaṁ nandanaṁ tasya bhadrāsanaṁ bhūtalaṁ tasya gīrdēvatā kiṅkari tasya cājñākarī śrī svayaṁ |

sarvatīrthātmikē, sarva mantrātmikē, sarva tantrātmikē, sarva yantrātmikē, sarva pīṭhātmikē, sarva tatvātmike, sarva śaktyātmikē, sarva vidyātmikē, sarva yōgātmikē, sarva nādātmikē, sarva śabdātmikē, sarva varṇātmikē, sarva viśvātmikē, sarva he he jaganmātr̥kē | pāhi māṁ, pāhi māṁ | dēvi tubhyaṁ namō, dēvi tubhyaṁ namō, dēvi tubhyaṁ namaḥ ||

~

Composed by: Sri Kalidasa

Lyrics sources:

https://bhaktinidhi.com/en/shyamala-dandakam-in-english/

https://stotranidhi.com/en/shyamala-dandakam-in-english/

 

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *